मराठी

क: उमावेषमिवाश्रितः भवति? - Sanskrit

Advertisements
Advertisements

प्रश्न

क: उमावेषमिवाश्रितः भवति?

एक शब्द/वाक्यांश उत्तर

उत्तर

 हरः।

shaalaa.com
प्रत्यभिज्ञानम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 1. (क) | पृष्ठ ५१

संबंधित प्रश्‍न

अस्माकं कुले किमनुचितम्?


कः ग्रहणं गतः आसीत्?


कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्


रुष्यति + एष = ______


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
कथमिदानीं सावज्ञमिव मां हस्यते ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

वाचालयतु एनम् आर्य:।


 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
अभिभाषय ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-

पदानि उपसर्गः
उत्सिक्तः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______

 अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रणमति ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×