Advertisements
Advertisements
प्रश्न
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रणमति | ______ |
उत्तर
पदानि | उपसर्गः |
प्रणमति | प्र |
APPEARS IN
संबंधित प्रश्न
कस्याः अभिभाषणकौतूहलं महत् भवति?
अस्माकं कुले किमनुचितम्?
कः दर्पप्रशमनं कर्तुमिच्छति?
कः अशस्त्रः आसीत्?
कया गोग्रहणम् अभवत्?
कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।
खलु + एषः = ______
रुष्यति + एष = ______
______ + एनम् = वाचालयत्वेनम्
______ + इति = धनञ्जयायेति
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
मम तु भुजी एवं प्रहरणम्।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
अभिभाषय | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रहरन्ति | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
उपसर्पतु | ______ |