Advertisements
Advertisements
प्रश्न
कः अशस्त्रः आसीत्?
उत्तर
अभिमन्युः।
APPEARS IN
संबंधित प्रश्न
क: उमावेषमिवाश्रितः भवति?
कः ग्रहणं गतः आसीत्?
भटः कस्य ग्रहणम् अकरोत्?
कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं कथं! अभिमन्यु माहम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
रुष्यति + एष = ______
त्वमेव + एनम् = ______
यातु + ______ = यात्विति
______ + इति = धनञ्जयायेति
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पुत्र! कोऽयं मध्यमो नाम | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
कथं न माम् अभिवादयसि।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
अवतारितः | ______ |