हिंदी

अधोलिखितवाक्येषु प्रकटितभावं चिनुत- कथं कथं! अभिमन्यु माहम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं कथं! अभिमन्यु माहम्।

विकल्प

  • आत्मप्रशंसा

  • स्वाभिमानः

  • दैन्यम्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

 कथं कथं! अभिमन्यु माहम् - स्वामिमानः।

shaalaa.com
प्रत्यभिज्ञानम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 3. (ख) | पृष्ठ ५१

संबंधित प्रश्न

कस्याः अभिभाषणकौतूहलं महत् भवति?


कः ग्रहणं गतः आसीत्?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।


खलु + एषः = ______ 


______ + एनम् = वाचालयत्वेनम्


यातु + ______ = यात्विति


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______

 अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

 किमर्थं तेन पदातिना गृहीतः।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

कथं न माम् अभिवादयसि।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-

पदानि उपसर्गः
उत्सिक्तः ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×