Advertisements
Advertisements
प्रश्न
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
कथं न माम् अभिवादयसि।
उत्तर
राज्ञे।
APPEARS IN
संबंधित प्रश्न
क: उमावेषमिवाश्रितः भवति?
कया गोग्रहणम् अभवत्?
भटः कस्य ग्रहणम् अकरोत्?
अभिमन्युः कथं गृहीतः आसीत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं कथं! अभिमन्यु माहम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।
खलु + एषः = ______
बल + ______ + अपि = बलाधिकेनापि
______ + एनम् = वाचालयत्वेनम्
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पूज्यतमस्य क्रियतां पूजा | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
किमर्थं तेन पदातिना गृहीतः।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
अवतारितः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
परिरक्षिताः | ______ |