हिंदी

अभिमन्युः कथं गृहीतः आसीत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

अभिमन्युः कथं गृहीतः आसीत्?

एक पंक्ति में उत्तर

उत्तर

अभिमन्युः वञ्चयित्वा गृहीतः आसीत्।

shaalaa.com
प्रत्यभिज्ञानम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 2. (ख) | पृष्ठ ५१

संबंधित प्रश्न

क: उमावेषमिवाश्रितः भवति?


कः दर्पप्रशमनं कर्तुमिच्छति?


कः अशस्त्रः आसीत्?


कया गोग्रहणम् अभवत्?


कः ग्रहणं गतः आसीत्?


कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


रुष्यति + एष = ______


त्वमेव + एनम् = ______


यातु + ______ = यात्विति


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः कं प्रति
पुत्र! कोऽयं मध्यमो नाम  ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

कथं न माम् अभिवादयसि।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-

मम तु भुजी एवं प्रहरणम्।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उद्भूताः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उपसर्पतु ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×