Advertisements
Advertisements
प्रश्न
कः दर्पप्रशमनं कर्तुमिच्छति?
उत्तर
राजा।
APPEARS IN
संबंधित प्रश्न
कया गोग्रहणम् अभवत्?
कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं कथं! अभिमन्यु माहम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
बल + ______ + अपि = बलाधिकेनापि
विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्
______ + एनम् = वाचालयत्वेनम्
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
अशस्त्रेणेत्यभिधीयताम् | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पूज्यतमस्य क्रियतां पूजा | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
वाचालयतु एनम् आर्य:।
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –
कथं न माम् अभिवादयसि।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-
पदानि | उपसर्गः |
उत्सिक्तः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
परिरक्षिताः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रणमति | ______ |