हिंदी

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत- पदानि उपसर्गः उत्सिक्तः ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-

पदानि उपसर्गः
उत्सिक्तः ______
रिक्त स्थान भरें

उत्तर

पदानि उपसर्गः
उत्सिक्तः उत्
shaalaa.com
प्रत्यभिज्ञानम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 7. (अ) (ङ) | पृष्ठ ५३

संबंधित प्रश्न

कः दर्पप्रशमनं कर्तुमिच्छति?


कः अशस्त्रः आसीत्?


अभिमन्युः कथं गृहीतः आसीत्?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।


खलु + एषः = ______ 


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
पूज्यतमस्य क्रियतां पूजा ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

कथं न माम् अभिवादयसि।


अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।


श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
उपसर्पतु ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
परिरक्षिताः  ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×