Advertisements
Advertisements
प्रश्न
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पार्थं पितरम् मातुलं ______ च उद्दिश्य कृतास्त्रस्य तरुणस्य ______ युक्तः।
उत्तर
पार्थं पितरम् मातुलं जनार्दनं च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
APPEARS IN
संबंधित प्रश्न
कः दर्पप्रशमनं कर्तुमिच्छति?
कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
अभिमन्युः कथं गृहीतः आसीत्?
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
कथं कथं! अभिमन्यु माहम्।
अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।
खलु + एषः = ______
विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्
त्वमेव + एनम् = ______
यातु + ______ = यात्विति
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
कथमिदानीं सावज्ञमिव मां हस्यते | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
पुत्र! कोऽयं मध्यमो नाम | ______ | ______ |
अधोलिखितानि वचनानि कः कं प्रति कथयति –
कः | कं प्रति | |
शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते | ______ | ______ |
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
मम तु भुजी एवं प्रहरणम्।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
रुष्यता ______ रमे। ते क्षेपेण न रुष्यामि, किं ______ अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –
पादयोः निग्रहोचितः समुदाचारः ______। बाहुभ्याम् आहृतम् (माम्) ______ बाहुभ्याम् एव नेष्यति।
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
विभाति | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-
पदानि | उपसर्गः |
उत्सिक्तः | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
प्रहरन्ति | ______ |
अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –
पदानि | उपसर्गः |
उपसर्पतु | ______ |