मराठी

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत – पदानि उपसर्गः विभाति ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
विभाति ______
रिकाम्या जागा भरा

उत्तर

पदानि उपसर्गः
विभाति वि
shaalaa.com
प्रत्यभिज्ञानम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: प्रत्यभिज्ञानम् - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 7 प्रत्यभिज्ञानम्
अभ्यासः | Q 7. (अ) (ख) | पृष्ठ ५३

संबंधित प्रश्‍न

क: उमावेषमिवाश्रितः भवति?


अस्माकं कुले किमनुचितम्?


कः अशस्त्रः आसीत्?


कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?


अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?


अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।


खलु + एषः = ______ 


विभाति + उमावेषम् + इव + आश्रितः + ______ = विभात्युमावेषम्


______ + एनम् = वाचालयत्वेनम्


यातु + ______ = यात्विति


______ + इति = धनञ्जयायेति 


अधोलिखितानि वचनानि कः कं प्रति कथयति –

  कः  कं प्रति
कथमिदानीं सावज्ञमिव मां हस्यते ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
अशस्त्रेणेत्यभिधीयताम् ______ ______

अधोलिखितानि वचनानि कः कं प्रति कथयति –

   कः  कं प्रति
 शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ______ ______

श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

कण्ठश्लिष्टेन ______ जरासन्धं योक्त्रयित्वा तत् असह्यं ______ कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।


अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानि उपसर्गः
अवतारितः ______

अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि उपसर्गः
प्रहरन्ति ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×