मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 11 - पर्यावरणम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 11 - पर्यावरणम् - Shaalaa.com
Advertisements

Solutions for Chapter 11: पर्यावरणम्

Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 80 - 83]

NCERT solutions for Sanskrit - Shemushi Class 9 11 पर्यावरणम् अभ्यासः [Pages 80 - 83]

एकपदेन उत्तरं लिखत –

अभ्यासः | Q 1. (क) | Page 80

मानवः कुत्र सुरक्षितः तिष्ठति?

अभ्यासः | Q 1. (ख) | Page 80

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?

अभ्यासः | Q 1. (ग) | Page 81

आर्षवचनम् किमस्ति?

अभ्यासः | Q 1. (घ) | Page 81

 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?

अभ्यासः | Q 1. (ङ) | Page 81

लोकरक्षा कया सम्भवति?

अभ्यासः | Q 1. (च) | Page 81

अजातशिशुः कुत्र सुरक्षितः तिष्ठति?

अभ्यासः | Q 1. (छ) | Page 81

प्रकृतिः केषां संरक्षणाय यतते?

अभ्यासः | Q 2. (क) | Page 81

प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?

अभ्यासः | Q 2. (ख) | Page 81

 स्वार्थान्धः मानवः किं करोति?

अभ्यासः | Q 2. (ग) | Page 81

पर्यावरणे विकृते जाते किं भवति?

अभ्यासः | Q 2. (घ) | Page 81

अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?

अभ्यासः | Q 2. (ङ) | Page 81

लोकरक्षा कथं संभवति?

अभ्यासः | Q 2. (च) | Page 81

परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?

अभ्यासः | Q 3. (क) | Page 81

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बनवृक्षाः निविवेक छिद्यन्ते।

अभ्यासः | Q 3. (ख) | Page 81

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।

अभ्यासः | Q 3. (ग) | Page 81

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

प्रकृतिः जीवनसुखं प्रददातिा।

अभ्यासः | Q 3. (घ) | Page 81

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।

अभ्यासः | Q 3. (ङ) | Page 81

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।

अभ्यासः | Q 4. (क) 1. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

स्थले चरन्ति इति – ______

अभ्यासः | Q 4. (क) 2. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

निशायां चरन्ति इति –  ______

अभ्यासः | Q 4. (क) 3. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______

अभ्यासः | Q 4. (क) 4. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______

अभ्यासः | Q 4. (क) 5. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

भूमौ चरन्ति इति –______

अभ्यासः | Q 4. (ख) 1. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा - न पेयम् इति – अपेयम

न वृष्टि इति – ______

अभ्यासः | Q 4. (ख) 2. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______

अभ्यासः | Q 4. (ख) 3. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न भावः इति – ______

अभ्यासः | Q 4. (ख) 4. | Page 81

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न पूर्णः इति - ______

अभ्यासः | Q 5. (क) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

प्र + गम् + क्तिन् - ______

अभ्यासः | Q 5. (ख) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

दृश् + क्तिन् – ______

अभ्यासः | Q 5. (ग) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______

अभ्यासः | Q 5. (घ) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृति:

मन् + क्तिन् – ______

अभ्यासः | Q 5. (ङ) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

शम् + क्तिन् – ______

अभ्यासः | Q 5. (च) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______

अभ्यासः | Q 5. (छ) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______

अभ्यासः | Q 5. (ज) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भज् + क्तिन् – ______

अभ्यासः | Q 5. (झ) | Page 82

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______

अभ्यासः | Q 6. (क) | Page 82

निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)

अभ्यासः | Q 6. (ख) | Page 82

निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)

अभ्यासः | Q 6. (ग) | Page 82

निर्देशानुसारं परिवर्तयत –

वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)

अभ्यासः | Q 6. (घ) | Page 82

निर्देशानुसारं परिवर्तयत –

 गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)

अभ्यासः | Q 6. (ङ) | Page 82

निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)

अभ्यासः | Q 6. (अ) | Page 82

पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।

अभ्यासः | Q 7. (i) | Page 82

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______

अभ्यासः | Q 7. (ii) | Page 83

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

उपलभ्यते - ______

अभ्यासः | Q 7. (iii) | Page 83

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______

अभ्यासः | Q 7. (iv) | Page 83

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

समुपहरन्ति - ______

अभ्यासः | Q 7. (v) | Page 83

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

वितरन्ति - ______

अभ्यासः | Q 7. (vi) | Page 83

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -संरक्षणाय – सम्

प्रयच्छन्ति - ______

अभ्यासः | Q 7. (छ) | Page 83

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______

अभ्यासः | Q 7. (viii) | Page 83

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

प्रतिभाति - ______

अभ्यासः | Q 7. (अ) (i) | Page 83

 उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पत्रपुष्पे - ______

अभ्यासः | Q 7. (अ) (ii) | Page 83

उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______

अभ्यासः | Q 7. (अ) (iii) | Page 83

उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पशुपक्षी - ______

अभ्यासः | Q 7. (अ) (iv) | Page 83

उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

कीटपतङ्गो - ______

Solutions for 11: पर्यावरणम्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 11 - पर्यावरणम् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 11 - पर्यावरणम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 11 (पर्यावरणम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 11 पर्यावरणम् are पर्यावरणम्.

Using NCERT Sanskrit - Shemushi Class 9 solutions पर्यावरणम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 11, पर्यावरणम् Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×