मराठी

उदाहरणमनुसृत्य पदरचनां कुरुत – यथा – जले चरन्ति इति – जलचराः निशायां चरन्ति इति – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

निशायां चरन्ति इति –  ______

एक शब्द/वाक्यांश उत्तर

उत्तर

निशायां चरन्ति इति – निशाचराः

shaalaa.com
पर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 11 पर्यावरणम्
अभ्यासः | Q 4. (क) 2. | पृष्ठ ८१

संबंधित प्रश्‍न

आर्षवचनम् किमस्ति?


 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?


 स्वार्थान्धः मानवः किं करोति?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

प्रकृतिः जीवनसुखं प्रददातिा।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

स्थले चरन्ति इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

भूमौ चरन्ति इति –______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

शम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -संरक्षणाय – सम्

प्रयच्छन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______


 उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पत्रपुष्पे - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×