Advertisements
Advertisements
प्रश्न
अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
उत्तर
वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकर सर्प नकुला स्थलचराणां मत्स्यकच्छ मकर प्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।
APPEARS IN
संबंधित प्रश्न
मानवः कुत्र सुरक्षितः तिष्ठति?
पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
लोकरक्षा कया सम्भवति?
प्रकृतिः केषां संरक्षणाय यतते?
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
भूमौ चरन्ति इति –______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न भावः इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न पूर्णः इति - ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
दृश् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृति:
मन् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
जन् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
नी + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
वितरन्ति - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
पत्रपुष्पे - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
पशुपक्षी - ______