मराठी

उदाहरणमनुसृत्य पदरचनां कुरुत – यथा – न पेयम् इति – अपेयम न पूर्णः इति - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न पूर्णः इति - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

न पूर्णः इति - अपूर्ण

shaalaa.com
पर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 11 पर्यावरणम्
अभ्यासः | Q 4. (ख) 4. | पृष्ठ ८१

संबंधित प्रश्‍न

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


प्रकृतिः केषां संरक्षणाय यतते?


प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बनवृक्षाः निविवेक छिद्यन्ते।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न भावः इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

प्र + गम् + क्तिन् - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृति:

मन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)


निर्देशानुसारं परिवर्तयत –

 गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

प्रतिभाति - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×