मराठी

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत – यथा- संरक्षणाय – सम् प्रतिभाति - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

प्रतिभाति - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

प्रतिभाति - प्रति

shaalaa.com
पर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 11 पर्यावरणम्
अभ्यासः | Q 7. (viii) | पृष्ठ ८३

संबंधित प्रश्‍न

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


आर्षवचनम् किमस्ति?


 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


प्रकृतिः केषां संरक्षणाय यतते?


प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?


लोकरक्षा कथं संभवति?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा - न पेयम् इति – अपेयम

न वृष्टि इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

प्र + गम् + क्तिन् - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृति:

मन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पशुपक्षी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×