Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृति:
मन् + क्तिन् – ______
उत्तर
मन् + क्तिन् – मतिः
APPEARS IN
संबंधित प्रश्न
मानवः कुत्र सुरक्षितः तिष्ठति?
प्रकृतिः केषां संरक्षणाय यतते?
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
व्योम्नि चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न भावः इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न पूर्णः इति - ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
शम् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
नी + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
निर्देशानुसारं परिवर्तयत –
वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
निर्देशानुसारं परिवर्तयत –
सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
प्रभवति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
उपलभ्यते - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
निवसन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
समुपहरन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
वितरन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा -संरक्षणाय – सम्
प्रयच्छन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
उपगता - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
कीटपतङ्गो - ______