English

उदाहरणमनुसृत्य पदनिर्माणं कुरुत – यथा – वि + कृ + क्तिन् – विकृति: मन् + क्तिन् – ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृति:

मन् + क्तिन् – ______

One Word/Term Answer

Solution

मन् + क्तिन् – मतिः

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 82]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 5. (घ) | Page 82

RELATED QUESTIONS

लोकरक्षा कया सम्भवति?


 स्वार्थान्धः मानवः किं करोति?


पर्यावरणे विकृते जाते किं भवति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

स्थले चरन्ति इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न भावः इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -संरक्षणाय – सम्

प्रयच्छन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

प्रतिभाति - ______


 उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पत्रपुष्पे - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×