English

उदाहरणमनुसृत्य पदनिर्माणं कुरुत – यथा – वि + कृ + क्तिन् – विकृतिः जन् + क्तिन् – ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______

One Word/Term Answer

Solution

जन् + क्तिन् – जातिः

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 82]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 5. (छ) | Page 82

RELATED QUESTIONS

मानवः कुत्र सुरक्षितः तिष्ठति?


सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


आर्षवचनम् किमस्ति?


 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?


 स्वार्थान्धः मानवः किं करोति?


पर्यावरणे विकृते जाते किं भवति?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


लोकरक्षा कथं संभवति?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

निशायां चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

शम् + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

उपलभ्यते - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

वितरन्ति - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×