English

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत – यथा - संरक्षणाय – सम् उपलभ्यते - ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

उपलभ्यते - ______

One Word/Term Answer

Solution

उपलभ्यते - उप

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 83]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 7. (ii) | Page 83

RELATED QUESTIONS

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


प्रकृतिः केषां संरक्षणाय यतते?


पर्यावरणे विकृते जाते किं भवति?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


लोकरक्षा कथं संभवति?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

प्रकृतिः जीवनसुखं प्रददातिा।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृति:

मन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)


निर्देशानुसारं परिवर्तयत –

वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×