Advertisements
Advertisements
Question
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
प्रकृतिः जीवनसुखं प्रददातिा।
Solution
प्रकृतिः किम् प्रददाति?
APPEARS IN
RELATED QUESTIONS
सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
लोकरक्षा कया सम्भवति?
अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
प्रकृतिः केषां संरक्षणाय यतते?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
व्योम्नि चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
गिरौ चरन्ति इति - ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
भूमौ चरन्ति इति –______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा - न पेयम् इति – अपेयम
न वृष्टि इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न भावः इति – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृति:
मन् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
शम् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
भी + क्तिन् –______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
निर्देशानुसारं परिवर्तयत –
वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
प्रतिभाति - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
पत्रपुष्पे - ______