Advertisements
Advertisements
Question
निर्देशानुसारं परिवर्तयत –
वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
Solution
वनवृक्षः निर्विवेकं छिद्यते।
APPEARS IN
RELATED QUESTIONS
मानवः कुत्र सुरक्षितः तिष्ठति?
सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
पर्यावरणे विकृते जाते किं भवति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
भूमौ चरन्ति इति –______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा - न पेयम् इति – अपेयम
न वृष्टि इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न पूर्णः इति - ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
गम् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
नी + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
निवसन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
प्रतिभाति - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
पशुपक्षी - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
कीटपतङ्गो - ______