Advertisements
Advertisements
Question
सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
Solution
वने।
APPEARS IN
RELATED QUESTIONS
आर्षवचनम् किमस्ति?
लोकरक्षा कया सम्भवति?
पर्यावरणे विकृते जाते किं भवति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
व्योम्नि चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा - न पेयम् इति – अपेयम
न वृष्टि इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न सुखम् इति – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
गम् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
भी + क्तिन् –______
निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
निर्देशानुसारं परिवर्तयत –
गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
निर्देशानुसारं परिवर्तयत –
सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
प्रभवति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
वितरन्ति - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
पत्रपुष्पे - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
लतावृक्षौ - ______