English

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत – यथा - संरक्षणाय – सम् वितरन्ति - ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

वितरन्ति - ______

One Word/Term Answer

Solution

वितरन्ति - वि

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 83]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 7. (v) | Page 83

RELATED QUESTIONS

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


आर्षवचनम् किमस्ति?


लोकरक्षा कया सम्भवति?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


प्रकृतिः केषां संरक्षणाय यतते?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

स्थले चरन्ति इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

भूमौ चरन्ति इति –______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

दृश् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृति:

मन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पशुपक्षी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×