English

उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत – यथा- तेजोवायु: – तेजः वायुः च।गिरिनिर्झराः – गिरयः निर्झराः च। लतावृक्षौ - ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______

One Line Answer

Solution

लतावृक्षौ - लता वृक्षः च।

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 83]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 7. (अ) (ii) | Page 83

RELATED QUESTIONS

मानवः कुत्र सुरक्षितः तिष्ठति?


 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?


लोकरक्षा कया सम्भवति?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


प्रकृतिः केषां संरक्षणाय यतते?


 स्वार्थान्धः मानवः किं करोति?


लोकरक्षा कथं संभवति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

निशायां चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न भावः इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

समुपहरन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______


 उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पत्रपुष्पे - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पशुपक्षी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×