Advertisements
Advertisements
Question
पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।
Solution
(क) अहम् वृक्षच्छेदनं न करिष्यामि।
(ख) अहम् नूतनवृक्षान् लताः च आरोपयिष्यामि।
(ग) अहम् पशून् पालयिष्यामि।
(घ) अहम् पशुपक्षिणाम् आखेट न करिष्यामि।
(ङ) अहम् वापीकूपतडागादीनां निर्माण करिष्यामि।
APPEARS IN
RELATED QUESTIONS
सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
स्वार्थान्धः मानवः किं करोति?
पर्यावरणे विकृते जाते किं भवति?
परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
निशायां चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
व्योम्नि चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
गिरौ चरन्ति इति - ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न सुखम् इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न भावः इति – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृति:
मन् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
जन् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
भज् + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
निर्देशानुसारं परिवर्तयत –
वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
समुपहरन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा -संरक्षणाय – सम्
प्रयच्छन्ति - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
लतावृक्षौ - ______