Advertisements
Advertisements
Question
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
Solution
पृथिवी, जल, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्वानि सन्ति।
APPEARS IN
RELATED QUESTIONS
मानवः कुत्र सुरक्षितः तिष्ठति?
सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
आर्षवचनम् किमस्ति?
पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
प्रकृतिः केषां संरक्षणाय यतते?
अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा - न पेयम् इति – अपेयम
न वृष्टि इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न पूर्णः इति - ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
शम् + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
प्रभवति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
उपलभ्यते - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
निवसन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
समुपहरन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
प्रतिभाति - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
पशुपक्षी - ______