English

उदाहरणमनुसृत्य पदरचनां कुरुत – व्योम्नि चरन्ति इति – ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______

One Word/Term Answer

Solution

व्योम्नि चरन्ति इति –  व्योमचराः

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 81]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 4. (क) 3. | Page 81

RELATED QUESTIONS

मानवः कुत्र सुरक्षितः तिष्ठति?


सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


प्रकृतिः केषां संरक्षणाय यतते?


प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न पूर्णः इति - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

प्र + गम् + क्तिन् - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

दृश् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

 गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -संरक्षणाय – सम्

प्रयच्छन्ति - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×