English

उदाहरणमनुसृत्य पदनिर्माणं कुरुत – यथा – वि + कृ + क्तिन् – विकृतिः दृश् + क्तिन् – ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

दृश् + क्तिन् – ______

One Word/Term Answer

Solution

दृश् + क्तिन् – दृष्टिः

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 82]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 5. (ख) | Page 82

RELATED QUESTIONS

आर्षवचनम् किमस्ति?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

प्रकृतिः जीवनसुखं प्रददातिा।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

निशायां चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा - न पेयम् इति – अपेयम

न वृष्टि इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न भावः इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

प्र + गम् + क्तिन् - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृति:

मन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

शम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

 गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -संरक्षणाय – सम्

प्रयच्छन्ति - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×