Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
दृश् + क्तिन् – ______
उत्तर
दृश् + क्तिन् – दृष्टिः
APPEARS IN
संबंधित प्रश्न
अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
स्वार्थान्धः मानवः किं करोति?
पर्यावरणे विकृते जाते किं भवति?
परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
प्रकृतिः जीवनसुखं प्रददातिा।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
स्थले चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
भूमौ चरन्ति इति –______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न भावः इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न पूर्णः इति - ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
गम् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
भी + क्तिन् –______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
भज् + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
निर्देशानुसारं परिवर्तयत –
गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
निर्देशानुसारं परिवर्तयत –
सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा -संरक्षणाय – सम्
प्रयच्छन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
उपगता - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
कीटपतङ्गो - ______