मराठी

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत – यथा- संरक्षणाय – सम् उपगता - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

उपगता -  उप

shaalaa.com
पर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 11 पर्यावरणम्
अभ्यासः | Q 7. (छ) | पृष्ठ ८३

संबंधित प्रश्‍न

आर्षवचनम् किमस्ति?


 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?


पर्यावरणे विकृते जाते किं भवति?


लोकरक्षा कथं संभवति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बनवृक्षाः निविवेक छिद्यन्ते।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न पूर्णः इति - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)


निर्देशानुसारं परिवर्तयत –

वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

वितरन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -संरक्षणाय – सम्

प्रयच्छन्ति - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×