Advertisements
Advertisements
प्रश्न
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
उपगता - ______
उत्तर
उपगता - उप
APPEARS IN
संबंधित प्रश्न
आर्षवचनम् किमस्ति?
पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
पर्यावरणे विकृते जाते किं भवति?
लोकरक्षा कथं संभवति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
बनवृक्षाः निविवेक छिद्यन्ते।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
व्योम्नि चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
गिरौ चरन्ति इति - ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न सुखम् इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न पूर्णः इति - ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
गम् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
जन् + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
निर्देशानुसारं परिवर्तयत –
वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
निर्देशानुसारं परिवर्तयत –
सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
निवसन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
वितरन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा -संरक्षणाय – सम्
प्रयच्छन्ति - ______