English

उदाहरणमनुसृत्य पदनिर्माणं कुरुत – यथा – वि + कृ + क्तिन् – विकृतिः प्र + गम् + क्तिन् - ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

प्र + गम् + क्तिन् - ______

One Word/Term Answer

Solution

प्र + गम् + क्तिन् - प्रगतिः

shaalaa.com
पर्यावरणम्
  Is there an error in this question or solution?
Chapter 11: पर्यावरणम् - अभ्यासः [Page 82]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 11 पर्यावरणम्
अभ्यासः | Q 5. (क) | Page 82

RELATED QUESTIONS

मानवः कुत्र सुरक्षितः तिष्ठति?


आर्षवचनम् किमस्ति?


लोकरक्षा कया सम्भवति?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?


पर्यावरणे विकृते जाते किं भवति?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


लोकरक्षा कथं संभवति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बनवृक्षाः निविवेक छिद्यन्ते।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

स्थले चरन्ति इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न पूर्णः इति - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

शम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


निर्देशानुसारं परिवर्तयत –
मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

समुपहरन्ति - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पशुपक्षी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×