Advertisements
Advertisements
Question
पर्यावरणे विकृते जाते किं भवति?
Solution
पर्यावरण विकृते जाते विविधाः रोगा: भीषणसमस्याश्च जायन्ते।
APPEARS IN
RELATED QUESTIONS
आर्षवचनम् किमस्ति?
लोकरक्षा कया सम्भवति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
प्रकृतिः जीवनसुखं प्रददातिा।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
निशायां चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न सुखम् इति – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
दृश् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
शम् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
नी + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
निर्देशानुसारं परिवर्तयत –
गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
प्रभवति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
निवसन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
उपगता - ______