हिंदी

अस्माभिः पर्यावरणस्य रक्षा कथं करणीया? - Sanskrit

Advertisements
Advertisements

प्रश्न

अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?

एक पंक्ति में उत्तर

उत्तर

वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकर सर्प नकुला स्थलचराणां मत्स्यकच्छ मकर प्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।

shaalaa.com
पर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 11 पर्यावरणम्
अभ्यासः | Q 2. (घ) | पृष्ठ ८१

संबंधित प्रश्न

लोकरक्षा कया सम्भवति?


प्रकृतिः केषां संरक्षणाय यतते?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बनवृक्षाः निविवेक छिद्यन्ते।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

प्र + गम् + क्तिन् - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

दृश् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

उपलभ्यते - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

समुपहरन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

वितरन्ति - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

कीटपतङ्गो - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×