हिंदी

उदाहरणमनुसृत्य पदरचनां कुरुत – यथा – जले चरन्ति इति – जलचराः गिरौ चरन्ति इति - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

गिरौ चरन्ति इति - गिरिचराः

shaalaa.com
पर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 11 पर्यावरणम्
अभ्यासः | Q 4. (क) 4. | पृष्ठ ८१

संबंधित प्रश्न

मानवः कुत्र सुरक्षितः तिष्ठति?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


 स्वार्थान्धः मानवः किं करोति?


पर्यावरणे विकृते जाते किं भवति?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

भूमौ चरन्ति इति –______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न पूर्णः इति - ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

जन् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भज् + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

उपलभ्यते - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

समुपहरन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

प्रतिभाति - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×