हिंदी

मानवः कुत्र सुरक्षितः तिष्ठति? - Sanskrit

Advertisements
Advertisements

प्रश्न

मानवः कुत्र सुरक्षितः तिष्ठति?

एक शब्द/वाक्यांश उत्तर

उत्तर

पर्यावरणकुक्षौ।

shaalaa.com
पर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 11 पर्यावरणम्
अभ्यासः | Q 1. (क) | पृष्ठ ८०

संबंधित प्रश्न

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


आर्षवचनम् किमस्ति?


लोकरक्षा कया सम्भवति?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भज् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

कीटपतङ्गो - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×