हिंदी

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत – यथा - प्रभवति - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

प्रभवति - प्र

shaalaa.com
पर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 11 पर्यावरणम्
अभ्यासः | Q 7. (i) | पृष्ठ ८२

संबंधित प्रश्न

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?


प्रकृतिः केषां संरक्षणाय यतते?


प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?


 स्वार्थान्धः मानवः किं करोति?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

प्रकृतिः जीवनसुखं प्रददातिा।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

गम् + क्तिन् – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


निर्देशानुसारं परिवर्तयत –

वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

उपलभ्यते - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

उपगता - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

प्रतिभाति - ______


 उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पत्रपुष्पे - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×