हिंदी

पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः? - Sanskrit

Advertisements
Advertisements

प्रश्न

 पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?

एक शब्द/वाक्यांश उत्तर

उत्तर

धर्मस्य।

shaalaa.com
पर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 11 पर्यावरणम्
अभ्यासः | Q 1. (घ) | पृष्ठ ८१

संबंधित प्रश्न

लोकरक्षा कया सम्भवति?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


पर्यावरणे विकृते जाते किं भवति?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बनवृक्षाः निविवेक छिद्यन्ते।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

गिरौ चरन्ति इति - ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा - न पेयम् इति – अपेयम

न वृष्टि इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न पूर्णः इति - ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


निर्देशानुसारं परिवर्तयत –

वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)


निर्देशानुसारं परिवर्तयत –

 गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

निवसन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

प्रतिभाति - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

लतावृक्षौ - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

कीटपतङ्गो - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×