हिंदी

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत – यथा- संरक्षणाय – सम् समुपहरन्ति - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा- संरक्षणाय – सम्

समुपहरन्ति - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

समुपहरन्ति - सम् + उप

shaalaa.com
पर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: पर्यावरणम् - अभ्यासः [पृष्ठ ८३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 11 पर्यावरणम्
अभ्यासः | Q 7. (iv) | पृष्ठ ८३

संबंधित प्रश्न

सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?


आर्षवचनम् किमस्ति?


अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


 स्वार्थान्धः मानवः किं करोति?


पर्यावरणे विकृते जाते किं भवति?


अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?


परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – जले चरन्ति इति – जलचराः

व्योम्नि चरन्ति इति –  ______


उदाहरणमनुसृत्य पदरचनां कुरुत –

यथा – न पेयम् इति – अपेयम

न सुखम् इति – ______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

भी + क्तिन् –______


उदाहरणमनुसृत्य पदनिर्माणं कुरुत –

यथा – वि + कृ + क्तिन् – विकृतिः

नी + क्तिन् – ______


निर्देशानुसारं परिवर्तयत –

सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)


निर्देशानुसारं परिवर्तयत –

सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)


पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -  संरक्षणाय – सम्

प्रभवति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

उपलभ्यते - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा - संरक्षणाय – सम्

वितरन्ति - ______


उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा -संरक्षणाय – सम्

प्रयच्छन्ति - ______


उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-

यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

पशुपक्षी - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×