Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
पशुपक्षी - ______
उत्तर
पशुपक्षी - पशुः पक्षी च।
APPEARS IN
संबंधित प्रश्न
मानवः कुत्र सुरक्षितः तिष्ठति?
लोकरक्षा कया सम्भवति?
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
पर्यावरणे विकृते जाते किं भवति?
परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
गिरौ चरन्ति इति - ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न पूर्णः इति - ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
दृश् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
जन् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
भज् + क्तिन् – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
नी + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
निर्देशानुसारं परिवर्तयत –
गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
उपलभ्यते - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
उपगता - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
प्रतिभाति - ______