Advertisements
Advertisements
प्रश्न
लोकरक्षा कथं संभवति?
उत्तर
प्रकृतिरक्षयैव लोकरक्षा सम्भवति।
APPEARS IN
संबंधित प्रश्न
आर्षवचनम् किमस्ति?
प्रकृतिः केषां संरक्षणाय यतते?
प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
स्वार्थान्धः मानवः किं करोति?
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
स्थले चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
निशायां चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
व्योम्नि चरन्ति इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – जले चरन्ति इति – जलचराः
गिरौ चरन्ति इति - ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा - न पेयम् इति – अपेयम
न वृष्टि इति – ______
उदाहरणमनुसृत्य पदरचनां कुरुत –
यथा – न पेयम् इति – अपेयम
न भावः इति – ______
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
नी + क्तिन् – ______
निर्देशानुसारं परिवर्तयत –
सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा - संरक्षणाय – सम्
वितरन्ति - ______
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा -संरक्षणाय – सम्
प्रयच्छन्ति - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
लतावृक्षौ - ______
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
कीटपतङ्गो - ______