मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 2 - स्वर्णकाकः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 2 - स्वर्णकाकः - Shaalaa.com
Advertisements

Solutions for Chapter 2: स्वर्णकाकः

Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 11 - 13]

NCERT solutions for Sanskrit - Shemushi Class 9 2 स्वर्णकाकः अभ्यासः [Pages 11 - 13]

एकपदेन उत्तर लिखत –

अभ्यासः | Q 1. (क) | Page 11

माता काम् आदिशत्?

अभ्यासः | Q 1. (ख) | Page 11

स्वर्णकाक: कान् अखादत्?

अभ्यासः | Q 1. (ग) | Page 11

प्रासादः कीदृशः वर्तते?

अभ्यासः | Q 1. (घ) | Page 11

गृहमागत्य तया का समुद्घटिता?

अभ्यासः | Q 1. (ङ) | Page 11

लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

अभ्यासः | Q 1. (अ) (क) | Page 11

निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?

अभ्यासः | Q 1. (अ) (ख) | Page 11

बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?

अभ्यासः | Q 1. (अ) (ग) | Page 11

निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?

अभ्यासः | Q 1. (अ) (घ) | Page 11

बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?

अभ्यासः | Q 1. (अ) (ङ) | Page 11

गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?

अभ्यासः | Q 2. (क) (i) | Page 11

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______

अभ्यासः | Q 2. (क) (ii) | Page 11

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि 

हसितुम् - ______

अभ्यासः | Q 2. (क) (iii) | Page 11

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

अधः - ______

अभ्यासः | Q 2. (क) (iv) | Page 11

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______

अभ्यासः | Q 2. (क) (v) | Page 11

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सूर्यास्त:: - ______

अभ्यासः | Q 2. (क) (vi) | Page 11

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______

अभ्यासः | Q 2. (ख) (i) | Page 11

सन्धिं कुरुत- 

नि + अवसत् – ______

अभ्यासः | Q 2. (ख) (ii) | Page 11

सन्धिं कुरुत –

सूर्य + उदयः – ______

अभ्यासः | Q 2, (ख) (iii) | Page 11

सन्धिं कुरुत –

वृक्षस्य + उपरि – ______

अभ्यासः | Q 2. (ख) (iv) | Page 11

सन्धिं कुरुत –

हि + अकारयत् – ______

अभ्यासः | Q 2. (ख) (v) | Page 11

सन्धिं कुरुत –

च + एकाकिनी – ______

अभ्यासः | Q 2. (ख) (vi) | Page 11

सन्धिं कुरुत –

इति + उक्त्वा – ______

अभ्यासः | Q 2. (ख) (vii) | Page 12

सन्धिं कुरुत –

प्रति + अवदत् – ______

अभ्यासः | Q 2. (क) (viii) | Page 12

सन्धिं कुरुत –

प्र + उक्तम् – ______

अभ्यासः | Q 2. (ख) (ix) | Page 12

सन्धिं कुरुत –

तत्र + उपस्थिता – ______

अभ्यासः | Q 2. (ख) (x) | Page 12

सन्धिं कुरुत –

तत्र + उपस्थिता – ______

अभ्यासः | Q 2. (ख) (xi) | Page 12

सन्धिं कुरुत –

यथा + इच्छम् – ______

अभ्यासः | Q 3. (क) | Page 12

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।

अभ्यासः | Q 3. (ख) | Page 12

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।

अभ्यासः | Q 3. (ग) | Page 12

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।

अभ्यासः | Q 3. (घ) | Page 12

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।

अभ्यासः | Q 3. (ङ) | Page 12

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।

अभ्यासः | Q 4. (क) | Page 12

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______

अभ्यासः | Q 4. (ख) | Page 12

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______

अभ्यासः | Q 4. (ग) | Page 12

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

आ + गम् + ल्यप् – ______

अभ्यासः | Q 4. (घ) | Page 12

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

दृश् + क्त्वा –______

अभ्यासः | Q 4. (ङ) | Page 12

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______

अभ्यासः | Q 4. (च) | Page 12

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______

अभ्यासः | Q 5. (क) | Page 12

प्रकृति-प्रत्यय-विभागं कुरुत –

रोदितुम् - ______

अभ्यासः | Q 5. (ख) | Page 12

प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______

अभ्यासः | Q 5. (ग) | Page 12

प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______

अभ्यासः | Q 5. (घ) | Page 12

प्रकृति-प्रत्यय-विभागं कुरुत –

निक्षिप्य –______

अभ्यासः | Q 5. (ङ) | Page 12

प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______

अभ्यासः | Q 5. (च) | Page 12

प्रकृति-प्रत्यय-विभागं कुरुत –

शयित्वा – ______

अभ्यासः | Q 5. (छ) | Page 12

प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______

अभ्यासः | Q 6. (क) | Page 12

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
पूर्व प्रातराशः क्रियताम्।  ______ ______
अभ्यासः | Q 6. (ख) | Page 13

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______
अभ्यासः | Q 6. (ग) | Page 13

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
तण्डुलान् मा भक्षया  ______ ______
अभ्यासः | Q 6. (घ) | Page 13

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  ______ ______
अभ्यासः | Q 6. (ङ) | Page 13

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______
अभ्यासः | Q 7. (क) | Page 13

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

जनः ______ बहिः आगच्छति। (ग्राम)

अभ्यासः | Q 7. (ख) | Page 13

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)

अभ्यासः | Q 7. (ग) | Page 13

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)

अभ्यासः | Q 7. (घ) | Page 13

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

बालकः ______ बिभेति। (सिंह)

अभ्यासः | Q 7. (ङ) | Page 13

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)

अभ्यासः | Q 7. (च) | Page 13

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

प्रभुः भक्तं  ______ निवारयति। (पाप)

Solutions for 2: स्वर्णकाकः

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 2 - स्वर्णकाकः - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 2 - स्वर्णकाकः

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 2 (स्वर्णकाकः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 2 स्वर्णकाकः are स्वर्णकाक:.

Using NCERT Sanskrit - Shemushi Class 9 solutions स्वर्णकाकः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 2, स्वर्णकाकः Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×