मराठी

सन्धिं कुरुत- नि + अवसत् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं कुरुत- 

नि + अवसत् – ______

रिकाम्या जागा भरा

उत्तर

नि + अवसत् – न्यवसत्

shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 2. (ख) (i) | पृष्ठ ११

संबंधित प्रश्‍न

स्वर्णकाक: कान् अखादत्?


प्रासादः कीदृशः वर्तते?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।


प्रकृति-प्रत्यय-विभागं कुरुत –

रोदितुम् - ______


प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
पूर्व प्रातराशः क्रियताम्।  ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

बालकः ______ बिभेति। (सिंह)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×