Advertisements
Advertisements
प्रश्न
सन्धिं कुरुत –
वृक्षस्य + उपरि – ______
उत्तर
वृक्षस्य + उपरि – वृक्षस्योपरि
APPEARS IN
संबंधित प्रश्न
स्वर्णकाक: कान् अखादत्?
गृहमागत्य तया का समुद्घटिता?
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
श्वेतः - ______
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सुप्तः - ______
सन्धिं कुरुत-
नि + अवसत् – ______
सन्धिं कुरुत –
हि + अकारयत् – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
इति + उक्त्वा – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
शी + क्त्वा – ______
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
लघु + तमप् – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
दृष्ट्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
आगत्य – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
शयित्वा – ______
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
जनः ______ बहिः आगच्छति। (ग्राम)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
नद्यः ______ निस्सन्ति। (पर्वत)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
बालकः ______ बिभेति। (सिंह)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
प्रभुः भक्तं ______ निवारयति। (पाप)