मराठी

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत – यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल) जनः ______ बहिः आगच्छति। (ग्राम) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

जनः ______ बहिः आगच्छति। (ग्राम)

रिकाम्या जागा भरा

उत्तर

जनः ग्रामात् बहिः आगच्छति। 

shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 7. (क) | पृष्ठ १३

संबंधित प्रश्‍न

गृहमागत्य तया का समुद्घटिता?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?


बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

प्र + उक्तम् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

दृश् + क्त्वा –______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______


प्रकृति-प्रत्यय-विभागं कुरुत –

निक्षिप्य –______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

प्रभुः भक्तं  ______ निवारयति। (पाप)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×