Advertisements
Advertisements
प्रश्न
गृहमागत्य तया का समुद्घटिता?
उत्तर
मञ्जूषा।
APPEARS IN
संबंधित प्रश्न
स्वर्णकाक: कान् अखादत्?
बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
पश्चात् - ______
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
श्वेतः - ______
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सुप्तः - ______
सन्धिं कुरुत –
वृक्षस्य + उपरि – ______
सन्धिं कुरुत –
इति + उक्त्वा – ______
सन्धिं कुरुत –
प्र + उक्तम् – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
नि – क्षिप् + ल्यप् – ______
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
शी + क्त्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
रोदितुम् - ______
प्रकृति-प्रत्यय-विभागं कुरुत –
शयित्वा – ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
तण्डुलान् मा भक्षया | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)