Advertisements
Advertisements
प्रश्न
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
पश्चात् - ______
उत्तर
पश्चात् - पूर्वम्
APPEARS IN
संबंधित प्रश्न
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि
हसितुम् - ______
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सूर्यास्त:: - ______
सन्धिं कुरुत –
सूर्य + उदयः – ______
सन्धिं कुरुत –
हि + अकारयत् – ______
सन्धिं कुरुत –
इति + उक्त्वा – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
बालिका निर्धनमातुः दुहिता आसीत्।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
आ + गम् + ल्यप् – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
निक्षिप्य –______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
तण्डुलान् मा भक्षया | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
बालकः ______ बिभेति। (सिंह)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
प्रभुः भक्तं ______ निवारयति। (पाप)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)