मराठी

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति – कथनानि कः/का कं/काम् सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______
रिकाम्या जागा भरा

उत्तर

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। वृद्धा माता पुत्रीम्
shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 6. (ख) | पृष्ठ १३

संबंधित प्रश्‍न

गृहमागत्य तया का समुद्घटिता?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

प्र + उक्तम् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

शयित्वा – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

प्रभुः भक्तं  ______ निवारयति। (पाप)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×