Advertisements
Advertisements
प्रश्न
सन्धिं कुरुत –
प्र + उक्तम् – ______
उत्तर
प्र + उक्तम् – प्रोक्तम्
APPEARS IN
संबंधित प्रश्न
माता काम् आदिशत्?
प्रासादः कीदृशः वर्तते?
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सुप्तः - ______
सन्धिं कुरुत-
नि + अवसत् – ______
सन्धिं कुरुत –
सूर्य + उदयः – ______
सन्धिं कुरुत –
हि + अकारयत् – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
यथा + इच्छम् – ______
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
आ + गम् + ल्यप् – ______
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
शी + क्त्वा – ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
अहं तुभ्यं तण्डुलमूल्यं दास्यामि। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
बालकः ______ बिभेति। (सिंह)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)