मराठी

सन्धिं कुरुत – प्रति + अवदत् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं कुरुत –

प्रति + अवदत् – ______

रिकाम्या जागा भरा

उत्तर

प्रति + अवदत् – प्रत्यवदत्

shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 2. (ख) (vii) | पृष्ठ १२

संबंधित प्रश्‍न

प्रासादः कीदृशः वर्तते?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?


गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


सन्धिं कुरुत –

सूर्य + उदयः – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

प्र + उक्तम् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

दृश् + क्त्वा –______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
पूर्व प्रातराशः क्रियताम्।  ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×