मराठी

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) – शी + क्त्वा – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______

रिकाम्या जागा भरा

उत्तर

 शी + क्त्वा – शयित्वा

shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 4. (ङ) | पृष्ठ १२

संबंधित प्रश्‍न

लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत –

सूर्य + उदयः – ______


सन्धिं कुरुत –

हि + अकारयत् – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

यथा + इच्छम् – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
तण्डुलान् मा भक्षया  ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×